Saturday, 23 May 2020

महाविद्यालय के संस्कृत विभाग ने कोरोना से सुरक्षा हेतु अपील की तथा छात्राओं ने पोस्टर बनाकर अपना जागरूकताअभियान जारी रखा।

राजकीयमहिलास्नातकोत्तरमहाविद्यालयः
काँधला (शामली)                                             संस्कृत विभागः
   
                                अनुरोधः                                  
मान्याः, भवन्तः सर्वे जानन्त्येव यत् सम्पूर्णं विश्वं कोविड् – १९ व्याधिना त्रस्तं वर्त्तते।सर्वेsपि देशाः `त्राहि माम्’ `त्राहि माम्’ इत्याकारयन् सर्वतो दरीदृश्यन्ते। अमेरिका-इटली-चीन-रूस-सदृशाः सर्वविध-साधनसम्पन्नाःविकसिताःदेशाः अपि निजान् नागरिकान् रक्षितुम् असमर्थाः। का कथा पुनः भारतस्य? वयं तु अर्बुदसंख्याधिकाः अत्यल्पसाधनयुताः विकासशीलाश्च वर्तामहे। अतः कोरोनाव्याधिं प्रति जागरूकता सावधानता च अनिवार्या |एतदर्थं च निम्नलिखिताःउपायाः  ----
 १.अनावश्यकं गृहाद् बहिः न निर्गन्तव्यम्, न भ्रमणीयम्।
२.यदि सकारणं कश्चिद् गृहाद् बहिः गच्छति चेत् मुखावरणम् अवश्यमेव धारणीयम्।
३.बहिर्तः गृहम् आगत्य हस्तौ प्रक्षालनीयौ,  वस्त्राणि अवतारणीयानि, स्नानं वा आचरणीयम्।
४. सदैव जनेभ्यः शारीरिकरूपेण दूरं भूत्वा आलपनीयं,हस्तसम्मेलनं च परिहार्यम्।
५.स्वरोगप्रतिरोधकक्षमतासंवर्द्धनाय विशिष्टपदार्थयुतैः क्वाथादिभिः आयुर्वैदिकोपायाः कर्तव्याः।
६.मानसिकशान्त्यै एकाग्रतायै च योगासनप्राणायामसन्ध्योपासनादिकं प्रतिदिनम् आचरणीयम्।
‘विप्रास्मिन्नगरे महान् कथयत तालद्रुमाणां गणः,
को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि।
को दक्षः परवित्तदारहरणे सर्वोsपि दक्षोजनः,
कस्माज्जीवसि हे सखे विषकृमि न्यायेन जीवाम्यहम्’॥
इति चाणक्यनीतेः वचनमनुस्मृत्य अस्मिन्विकटसमस्याग्रस्ते समये अस्माभिः शिक्षा ग्राह्या यत् भारतसर्वकारस्य (lockdown) गेहबन्धनियमानाम् अभावे अपि वयं स्वयमेव, उपर्युक्तान् नियमान् परिपालयन् कोरोनाव्याधिना ग्रस्ते अस्मिन्भारते विषकृमि न्यायेन सर्वाणि कार्याणि सम्पादयेम यथा विषकृमिः विषाणुः वा विषमध्ये स्थित्वा अपि न केवलं  जीवति प्रत्युत निजक्षमतामपि संवर्द्धयति।

प्रो. श्रीमती प्रमोद कुमारी                 डॉ. विनोद कुमारः
         (प्राचार्या)                             (विभाग प्रभारी)